New Step by Step Map For bhairav kavach

Wiki Article

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

कुमारी पूजयित्वा तु यः get more info पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

ॐ हृीं पाधौ महाकालः पातु वीरा सनो ह्रुधि

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः



शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

 

Report this wiki page